C 44-3 Cakrasaṃvaratantra

Manuscript culture infobox

Filmed in: C 44/3
Title: Cakrasaṃvaratantra
Dimensions: 29.8 x 15.2 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 410
Remarks:

Reel No. C 44/3

Title Cakrasambaratantra

Remarks Herukābhidhānatantra

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 30 x 15.4 cm

Folios 25

Lines per Folio 10

Foliation figures in top and bottom margins of the verso

King

Place of Deposit Kaiser Library

Accession No. 410

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīcakrasambarāya || ||

athāto rahasyam vakṣye samāsāt tan na vistarān |
śrīherukasaṃyogaṃ sarvvakāmārthasādhakaṃ || 1 ||
uttarod (!) api cottaraṃ ḍākinījālasambaraṃ |
rahasya (!) parame (!) ramya (!) sarvvātmani sadā sthitaḥ || 2 |
sarvvaḍākinīmayaḥ satvo vajrasatvaḥ paraṃ sukhaṃ |
asau hi svayambhūr bhagavān ḍākinījālasambaraṃ || 3 ||
sambhavān nādarūpān vinikrāntāḥ samayācāragocaraḥ ||
dullabha (!) triṣu lokeṣu ādimadhyāntasaṃsthitaṃ || 4 ||
manthamanthānasaṃyogaṃ yathā tathā mantrajāpadhyānādi
yuktaṃ yogañ caiva vidhijñānan tantre nigaditaṃ śṛṇu |
madhyamottamasvāsena (!) gandhodakasahitena tu ||
kulikāṃ pūjayen nityaṃ kālaviśeṣeṇa tu |
dūtayaḥ | sahajāḥ siddhāḥ adhamottamamadhyamāḥ |
antarggatena manasā kāmasiddhan tu bhāvayet | (fol. 1v1–7)

End

nātra me viṣayo hy eva nāhaṃ jānāmi dharmmatāṃ |
jānanti te mahātmānaḥ saṃbuddhā tatsutād api |
utpādam api buddhānām anutpāde pi vā sthitaḥ |
dharmmatā sarvvacintyā hānivṛddhirvivarjitā |
ity evaṃ tu lapitvā tu na nindyā [38-2] sarvalaukikaṃ |
acintyo gatis teṣāṃm acintyo buddhanāṭakaṃ |
sūtraṃ kriyābhicaryāṇāṃ yogaguhyan tu bhedataḥ
satvāvatāraṇaśīlan tu tatra tatra ratā iva ||

iti śrīherukābhidhāne mahāmantrarājalakṣāntapābhidhottarottararājā sarvamantrāṇāṃ śrīherukamahāvīrapaṭhitasiddhasarvajñaparājitaḥ ādisiddhi cottaratantraṃ || ❖ || (fol. 25r6–10)

Colophon

śrīcakrasambaran nāma mahāyoginītantrarāja ekapañcāśatimaḥ paṭalaḥ samāptaḥ ye dharmmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat

teṣā⟪ṃ⟫ñ ca yo nirodha evamvādī mahāśramaṇaḥ |
deyadharmmo yaṃ pravaramahāyāyinyaḥ || ❁ || (fol. 25v1–2)

Microfilm Details

Reel No. C 44/3

Date of Filming 15-02-1976

Exposures 29

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 25-06-2005