C 44-3 Cakrasaṃvaratantra
Manuscript culture infobox
Filmed in: C 44/3
Title: Cakrasaṃvaratantra
Dimensions: 29.8 x 15.2 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 410
Remarks:
Reel No. C 44/3
Title Cakrasambaratantra
Remarks Herukābhidhānatantra
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 30 x 15.4 cm
Folios 25
Lines per Folio 10
Foliation figures in top and bottom margins of the verso
King
Place of Deposit Kaiser Library
Accession No. 410
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīcakrasambarāya || ||
athāto rahasyam vakṣye samāsāt tan na vistarān |
śrīherukasaṃyogaṃ sarvvakāmārthasādhakaṃ || 1 ||
uttarod (!) api cottaraṃ ḍākinījālasambaraṃ |
rahasya (!) parame (!) ramya (!) sarvvātmani sadā sthitaḥ || 2 |
sarvvaḍākinīmayaḥ satvo vajrasatvaḥ paraṃ sukhaṃ |
asau hi svayambhūr bhagavān ḍākinījālasambaraṃ || 3 ||
sambhavān nādarūpān vinikrāntāḥ samayācāragocaraḥ ||
dullabha (!) triṣu lokeṣu ādimadhyāntasaṃsthitaṃ || 4 ||
manthamanthānasaṃyogaṃ yathā tathā mantrajāpadhyānādi
yuktaṃ yogañ caiva vidhijñānan tantre nigaditaṃ śṛṇu |
madhyamottamasvāsena (!) gandhodakasahitena tu ||
kulikāṃ pūjayen nityaṃ kālaviśeṣeṇa tu |
dūtayaḥ | sahajāḥ siddhāḥ adhamottamamadhyamāḥ |
antarggatena manasā kāmasiddhan tu bhāvayet | (fol. 1v1–7)
End
nātra me viṣayo hy eva nāhaṃ jānāmi dharmmatāṃ |
jānanti te mahātmānaḥ saṃbuddhā tatsutād api |
utpādam api buddhānām anutpāde pi vā sthitaḥ |
dharmmatā sarvvacintyā hānivṛddhirvivarjitā |
ity evaṃ tu lapitvā tu na nindyā [38-2] sarvalaukikaṃ |
acintyo gatis teṣāṃm acintyo buddhanāṭakaṃ |
sūtraṃ kriyābhicaryāṇāṃ yogaguhyan tu bhedataḥ
satvāvatāraṇaśīlan tu tatra tatra ratā iva ||
iti śrīherukābhidhāne mahāmantrarājalakṣāntapābhidhottarottararājā sarvamantrāṇāṃ śrīherukamahāvīrapaṭhitasiddhasarvajñaparājitaḥ ādisiddhi cottaratantraṃ || ❖ || (fol. 25r6–10)
Colophon
śrīcakrasambaran nāma mahāyoginītantrarāja ekapañcāśatimaḥ paṭalaḥ samāptaḥ ye dharmmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat
teṣā⟪ṃ⟫ñ ca yo nirodha evamvādī mahāśramaṇaḥ |
deyadharmmo yaṃ pravaramahāyāyinyaḥ || ❁ || (fol. 25v1–2)
Microfilm Details
Reel No. C 44/3
Date of Filming 15-02-1976
Exposures 29
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 25-06-2005